Original

सुवर्चा उवाच ।यथास्य भार्या सावित्री तपसा च दमेन च ।आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ १० ॥

Segmented

सुवर्चा उवाच यथा अस्य भार्या सावित्री तपसा च दमेन च आचारेण च संयुक्ता तथा जीवति सत्यवान्

Analysis

Word Lemma Parse
सुवर्चा सुवर्चस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
दमेन दम pos=n,g=m,c=3,n=s
pos=i
आचारेण आचार pos=n,g=m,c=3,n=s
pos=i
संयुक्ता संयुज् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s