Original

मार्कण्डेय उवाच ।एतस्मिन्नेव काले तु द्युमत्सेनो महावने ।लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ॥ १ ॥

Segmented

मार्कण्डेय उवाच एतस्मिन् एव काले तु द्युमत्सेनो महा-वने लब्ध-चक्षुः प्रसन्न-आत्मा दृष्ट्या सर्वम् ददर्श ह

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
द्युमत्सेनो द्युमत्सेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
लब्ध लभ् pos=va,comp=y,f=part
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i