Original

श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ ।दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ॥ ९ ॥

Segmented

श्वोभूते भर्तृ-मरणे सावित्र्या भरत-ऋषभ दुःख-अन्वितायाः तिष्ठन्त्याः सा रात्रिः व्यत्यवर्तत

Analysis

Word Lemma Parse
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
भर्तृ भर्तृ pos=n,comp=y
मरणे मरण pos=n,g=n,c=7,n=s
सावित्र्या सावित्री pos=n,g=f,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दुःख दुःख pos=n,comp=y
अन्वितायाः अन्वित pos=a,g=f,c=6,n=s
तिष्ठन्त्याः स्था pos=va,g=f,c=6,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
व्यत्यवर्तत व्यतिवृत् pos=v,p=3,n=s,l=lan