Original

मार्कण्डेय उवाच ।एवमुक्त्वा द्युमत्सेनो विरराम महामनाः ।तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते ॥ ८ ॥

Segmented

मार्कण्डेय उवाच एवम् उक्त्वा द्युमत्सेनो विरराम महा-मनाः तिष्ठन्ती च अपि सावित्री काष्ठ-भूता इव लक्ष्यते

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
द्युमत्सेनो द्युमत्सेन pos=n,g=m,c=1,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
तिष्ठन्ती स्था pos=va,g=f,c=1,n=s,f=part
pos=i
अपि अपि pos=i
सावित्री सावित्री pos=n,g=f,c=1,n=s
काष्ठ काष्ठ pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat