Original

द्युमत्सेन उवाच ।व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन ।पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ॥ ७ ॥

Segmented

द्युमत्सेन उवाच पारयस्व इति वचनम् युक्तम् अस्मद्विधो वदेत्

Analysis

Word Lemma Parse
द्युमत्सेन द्युमत्सेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पारयस्व पारय् pos=v,p=2,n=s,l=lot
इति इति pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
अस्मद्विधो अस्मद्विध pos=a,g=m,c=1,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin