Original

सावित्र्युवाच ।न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम् ।व्यवसायकृतं हीदं व्यवसायश्च कारणम् ॥ ६ ॥

Segmented

सावित्री उवाच न करणीयः तात संतापः पारयिष्यामि अहम् व्रतम् व्यवसाय-कृतम् हि इदम् व्यवसायः च कारणम्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
तात तात pos=n,g=m,c=8,n=s
संतापः संताप pos=n,g=m,c=1,n=s
पारयिष्यामि पारय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
व्यवसाय व्यवसाय pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s