Original

अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे ।तिसृणां वसतीनां हि स्थानं परमदुष्करम् ॥ ५ ॥

Segmented

अति तीव्रः ऽयम् आरम्भस् त्वया आरब्धः नृप-आत्मजे तिसृणाम् वसतीनाम् हि स्थानम् परम-दुष्करम्

Analysis

Word Lemma Parse
अति अति pos=i
तीव्रः तीव्र pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आरम्भस् आरम्भ pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आरब्धः आरभ् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s
तिसृणाम् त्रि pos=n,g=f,c=6,n=p
वसतीनाम् वसति pos=n,g=f,c=6,n=p
हि हि pos=i
स्थानम् स्थान pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s