Original

तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः ।उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् ॥ ४ ॥

Segmented

तम् श्रुत्वा नियमम् दुःखम् वध्वा दुःख-अन्वितः नृपः उत्थाय वाक्यम् सावित्रीम् अब्रवीत् परिसान्त्वयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
नियमम् नियम pos=n,g=m,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
वध्वा वधू pos=n,g=f,c=6,n=s
दुःख दुःख pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
उत्थाय उत्था pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परिसान्त्वयन् परिसान्त्वय् pos=va,g=m,c=1,n=s,f=part