Original

निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता ।मृतमेव हि तं मेने काले मुनिवचः स्मरन् ॥ ३२ ॥

Segmented

निरीक्षमाणा भर्तारम् सर्व-अवस्थम् अनिन्दिता मृतम् एव हि तम् मेने काले मुनि-वचः स्मरन्

Analysis

Word Lemma Parse
निरीक्षमाणा निरीक्ष् pos=va,g=f,c=1,n=s,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
काले काल pos=n,g=m,c=7,n=s
मुनि मुनि pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part