Original

नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् ।सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् ॥ ३१ ॥

Segmented

नदीः पुण्य-वहाः च एव पुष्पितान् च नग-उत्तमान् सत्यवान् आह पश्य इति सावित्रीम् मधुर-अक्षरम्

Analysis

Word Lemma Parse
नदीः नदी pos=n,g=f,c=2,n=p
पुण्य पुण्य pos=a,comp=y
वहाः वह pos=a,g=f,c=2,n=p
pos=i
एव एव pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
pos=i
नग नग pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
पश्य पश् pos=v,p=2,n=s,l=lot
इति इति pos=i
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
मधुर मधुर pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s