Original

मार्कण्डेय उवाच ।उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी ।सह भर्त्रा हसन्तीव हृदयेन विदूयता ॥ २९ ॥

Segmented

मार्कण्डेय उवाच उभाभ्याम् अभ्यनुज्ञाता सा जगाम यशस्विनी सह भर्त्रा हसन्ती इव हृदयेन

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उभाभ्याम् उभ् pos=n,g=m,c=3,n=d
अभ्यनुज्ञाता अभ्यनुज्ञा pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
सह सह pos=i
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
हसन्ती हस् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
हृदयेन हृदय pos=n,g=n,c=3,n=s