Original

तदेषा लभतां कामं यथाभिलषितं वधूः ।अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ॥ २८ ॥

Segmented

तद् एषा लभताम् कामम् यथा अभिलषितम् वधूः अप्रमादः च कर्तव्यः पुत्रि सत्यवतः पथि

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
कामम् काम pos=n,g=m,c=2,n=s
यथा यथा pos=i
अभिलषितम् अभिलष् pos=va,g=m,c=2,n=s,f=part
वधूः वधू pos=n,g=f,c=1,n=s
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
पुत्रि पुत्री pos=n,g=f,c=8,n=s
सत्यवतः सत्यवन्त् pos=n,g=m,c=6,n=s
पथि पथिन् pos=n,g=m,c=7,n=s