Original

द्युमत्सेन उवाच ।यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम ।नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ॥ २७ ॥

Segmented

द्युमत्सेन उवाच यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम न अनया अभ्यर्थन-अयुक्तम् उक्त-पूर्वम् स्मरामि अहम्

Analysis

Word Lemma Parse
द्युमत्सेन द्युमत्सेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यतः यतस् pos=i
प्रभृति प्रभृति pos=i
सावित्री सावित्री pos=n,g=f,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अनया इदम् pos=n,g=f,c=3,n=s
अभ्यर्थन अभ्यर्थन pos=n,comp=y
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s