Original

संवत्सरः किंचिदूनो न निष्क्रान्ताहमाश्रमात् ।वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ॥ २६ ॥

Segmented

संवत्सरः किंचिद् ऊनो न निष्क्रान्ता अहम् आश्रमात् वनम् कुसुमितम् द्रष्टुम् परम् कौतूहलम् हि मे

Analysis

Word Lemma Parse
संवत्सरः संवत्सर pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ऊनो ऊन pos=a,g=m,c=1,n=s
pos=i
निष्क्रान्ता निष्क्रम् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
वनम् वन pos=n,g=n,c=2,n=s
कुसुमितम् कुसुमित pos=a,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s