Original

गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव ।न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ॥ २५ ॥

Segmented

गुरु-अग्निहोत्र-अर्थ-कृते प्रस्थितः च सुतः ते न निवार्यो निवार्यः स्याद् अन्यथा प्रस्थितो वनम्

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
अग्निहोत्र अग्निहोत्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
प्रस्थितः प्रस्था pos=va,g=m,c=1,n=s,f=part
pos=i
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
निवार्यो निवारय् pos=va,g=m,c=1,n=s,f=krtya
निवार्यः निवारय् pos=va,g=m,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्यथा अन्यथा pos=i
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s