Original

इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च ।अनेन सह निर्गन्तुं न हि मे विरहः क्षमः ॥ २४ ॥

Segmented

इच्छेयम् अभ्यनुज्ञातुम् आर्यया श्वशुरेण च अनेन सह निर्गन्तुम् न हि मे विरहः क्षमः

Analysis

Word Lemma Parse
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
अभ्यनुज्ञातुम् अभ्यनुज्ञा pos=vi
आर्यया आर्य pos=a,g=f,c=3,n=s
श्वशुरेण श्वशुर pos=n,g=m,c=3,n=s
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
सह सह pos=i
निर्गन्तुम् निर्गम् pos=vi
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
विरहः विरह pos=n,g=m,c=1,n=s
क्षमः क्षम pos=a,g=m,c=1,n=s