Original

मार्कण्डेय उवाच ।साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता ।अयं गच्छति मे भर्ता फलाहारो महावनम् ॥ २३ ॥

Segmented

मार्कण्डेय उवाच सा अभिगम्य अब्रवीत् श्वश्रूम् श्वशुरम् च महा-व्रता अयम् गच्छति मे भर्ता फल-आहारः महा-वनम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
अभिगम्य अभिगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्वश्रूम् श्वश्रू pos=n,g=f,c=2,n=s
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s