Original

सत्यवानुवाच ।यदि ते गमनोत्साहः करिष्यामि तव प्रियम् ।मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ॥ २२ ॥

Segmented

सत्यवान् उवाच यदि ते गमन-उत्साहः करिष्यामि तव प्रियम् मम त्वा आमन्त्रय गुरून् न माम् दोषः स्पृशेद् अयम्

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
गमन गमन pos=n,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
आमन्त्रय आमन्त्रय् pos=v,p=2,n=s,l=lot
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
दोषः दोष pos=n,g=m,c=1,n=s
स्पृशेद् स्पृश् pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s