Original

सावित्र्युवाच ।उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः ।गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि ॥ २१ ॥

Segmented

सावित्री उवाच उपवासान् न मे ग्लानिः न अस्ति च अपि परिश्रमः गमने च कृत-उत्साहाम् प्रतिषेद्धुम् न माम् अर्हसि

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपवासान् उपवास pos=n,g=m,c=5,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
परिश्रमः परिश्रम pos=n,g=m,c=1,n=s
गमने गमन pos=n,g=n,c=7,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
उत्साहाम् उत्साह pos=n,g=f,c=2,n=s
प्रतिषेद्धुम् प्रतिषिध् pos=vi
pos=i
माम् मद् pos=n,g=,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat