Original

सत्यवानुवाच ।वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि ।व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥ २० ॥

Segmented

सत्यवान् उवाच वनम् न गत-पूर्वम् ते दुःखः पन्थाः च भामिनि व्रत-उपवास-क्षामा च कथम् पद्भ्याम् गमिष्यसि

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=1,n=s
pos=i
गत गम् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुःखः दुःख pos=a,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
व्रत व्रत pos=n,comp=y
उपवास उपवास pos=n,comp=y
क्षामा क्षाम pos=a,g=f,c=1,n=s
pos=i
कथम् कथम् pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt