Original

गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते ।तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ॥ २ ॥

Segmented

गणय् च सावित्र्या दिवसे दिवसे गते तद् वाक्यम् नारदेन उक्तम् वर्तते हृदि नित्यशः

Analysis

Word Lemma Parse
गणय् गणय् pos=va,g=f,c=6,n=s,f=part
pos=i
सावित्र्या सावित्री pos=n,g=f,c=6,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वर्तते वृत् pos=v,p=3,n=s,l=lat
हृदि हृद् pos=n,g=n,c=7,n=s
नित्यशः नित्यशस् pos=i