Original

सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि ।सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे ॥ १९ ॥

Segmented

सावित्री तु आह भर्तारम् न एकः त्वम् गन्तुम् अर्हसि सह त्वया आगमिष्यामि न हि त्वाम् हातुम् उत्सहे

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
तु तु pos=i
आह अह् pos=v,p=3,n=s,l=lit
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
आगमिष्यामि आगम् pos=v,p=1,n=s,l=lrt
pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
हातुम् हा pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat