Original

मार्कण्डेय उवाच ।एवं संभाषमाणायाः सावित्र्या भोजनं प्रति ।स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ॥ १८ ॥

Segmented

मार्कण्डेय उवाच एवम् सम्भाषमाणायाः सावित्र्या भोजनम् प्रति स्कन्धे परशुम् आदाय सत्यवान् प्रस्थितो वनम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
सम्भाषमाणायाः सम्भाष् pos=va,g=f,c=6,n=s,f=part
सावित्र्या सावित्री pos=n,g=f,c=6,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
परशुम् परशु pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s