Original

सावित्र्युवाच ।अस्तं गते मयादित्ये भोक्तव्यं कृतकामया ।एष मे हृदि संकल्पः समयश्च कृतो मया ॥ १७ ॥

Segmented

सावित्री उवाच अस्तम् गते मया आदित्ये भोक्तव्यम् कृत-कामया एष मे हृदि संकल्पः समयः च कृतो मया

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्तम् अस्त pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
आदित्ये आदित्य pos=n,g=m,c=7,n=s
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
कृत कृ pos=va,comp=y,f=part
कामया काम pos=n,g=f,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
संकल्पः संकल्प pos=n,g=m,c=1,n=s
समयः समय pos=n,g=m,c=1,n=s
pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s