Original

श्वशुरावूचतुः ।व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया ।आहारकालः संप्राप्तः क्रियतां यदनन्तरम् ॥ १६ ॥

Segmented

श्वशुरौ ऊचतुः यथा उपदिष्टः ऽयम् यथावत् पारितस् त्वया आहार-कालः सम्प्राप्तः क्रियताम् यद् अनन्तरम्

Analysis

Word Lemma Parse
श्वशुरौ श्वशुर pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
यथा यथा pos=i
उपदिष्टः उपदिश् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
यथावत् यथावत् pos=i
पारितस् पारय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
आहार आहार pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s