Original

ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् ।एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम ॥ १५ ॥

Segmented

ततस् तु श्वश्रू-श्वशुरौ ऊचतुः ताम् नृप-आत्मजाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
श्वश्रू श्वश्रू pos=n,comp=y
श्वशुरौ श्वशुर pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
नृप नृप pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s