Original

तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा ।यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ॥ १४ ॥

Segmented

तम् कालम् च मुहूर्तम् च प्रतीक्षन्ती नृप-आत्मजा यथा उक्तम् नारद-वचः चिन्तयन्ती सु दुःखिता

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
pos=i
प्रतीक्षन्ती प्रतीक्ष् pos=va,g=f,c=1,n=s,f=part
नृप नृप pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
नारद नारद pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
चिन्तयन्ती चिन्तय् pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s