Original

एवमस्त्विति सावित्री ध्यानयोगपरायणा ।मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् ॥ १३ ॥

Segmented

एवम् अस्तु इति सावित्री ध्यान-योग-परायणा मनसा ता गिरः सर्वाः प्रत्यगृह्णात् तपस्विनाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
सावित्री सावित्री pos=n,g=f,c=1,n=s
ध्यान ध्यान pos=n,comp=y
योग योग pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
ता तद् pos=n,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p