Original

ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च ।अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ॥ ११ ॥

Segmented

ततः सर्वान् द्विजान् वृद्धान् श्वश्रूम् श्वशुरम् एव च अभिवाद्य आनुपूर्व्येण प्राञ्जलिः नियता स्थिता

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
श्वश्रूम् श्वश्रू pos=n,g=f,c=2,n=s
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अभिवाद्य अभिवादय् pos=vi
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
नियता नियम् pos=va,g=f,c=1,n=s,f=part
स्थिता स्था pos=va,g=f,c=1,n=s,f=part