Original

अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् ।युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः ॥ १० ॥

Segmented

अद्य तद् दिवसम् च इति हुत्वा दीप्तम् हुताशनम् युग-मात्र-उदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
तद् तद् pos=n,g=n,c=1,n=s
दिवसम् दिवस pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
हुत्वा हु pos=vi
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
युग युग pos=n,comp=y
मात्र मात्र pos=n,comp=y
उदिते उदि pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
पौर्वाह्णिकीः पौर्वाह्णिक pos=a,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p