Original

मार्कण्डेय उवाच ।ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ।प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप ॥ १ ॥

Segmented

मार्कण्डेय उवाच ततः काले बहुतिथे व्यतिक्रान्ते कदाचन प्राप्तः स कालो मर्तव्यम् यत्र सत्यवता नृप

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
काले काल pos=n,g=m,c=7,n=s
बहुतिथे बहुतिथ pos=a,g=m,c=7,n=s
व्यतिक्रान्ते व्यतिक्रम् pos=va,g=m,c=7,n=s,f=part
कदाचन कदाचन pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
मर्तव्यम् मृ pos=va,g=n,c=1,n=s,f=krtya
यत्र यत्र pos=i
सत्यवता सत्यवन्त् pos=n,g=m,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s