Original

इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम ।दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ॥ ९ ॥

Segmented

इतरेषाम् तु सर्वेषाम् कुरूणाम् कुरु-सत्तम दुःखेन अभिपरीतानाम् नेत्रेभ्यः प्रापतत् जलम्

Analysis

Word Lemma Parse
इतरेषाम् इतर pos=n,g=m,c=6,n=p
तु तु pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
अभिपरीतानाम् अभिपरी pos=va,g=m,c=6,n=p,f=part
नेत्रेभ्यः नेत्र pos=n,g=m,c=5,n=p
प्रापतत् प्रपत् pos=v,p=3,n=s,l=lan
जलम् जल pos=n,g=n,c=1,n=s