Original

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च ॥ ८ ॥

Segmented

दुर्योधनस्य कर्णस्य शकुनेः च दुरात्मनः दुर्भ्रातुस् तस्य च उग्रस्य तथा दुःशासनस्य च

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
pos=i
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
दुर्भ्रातुस् दुर्भ्रातृ pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
उग्रस्य उग्र pos=a,g=m,c=6,n=s
तथा तथा pos=i
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
pos=i