Original

चतुर्णामेव पापानामश्रु वै नापतत्तदा ।त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ॥ ७ ॥

Segmented

चतुर्णाम् एव पापानाम् अश्रु वै न अपतत् तदा त्वयि भारत निष्क्रान्ते वनाय अजिन-वासस्

Analysis

Word Lemma Parse
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
एव एव pos=i
पापानाम् पाप pos=a,g=m,c=6,n=p
अश्रु अश्रु pos=n,g=n,c=1,n=s
वै वै pos=i
pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
भारत भारत pos=a,g=m,c=8,n=s
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
वनाय वन pos=n,g=n,c=4,n=s
अजिन अजिन pos=n,comp=y
वासस् वासस् pos=n,g=m,c=7,n=s