Original

आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः ।यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा ॥ ५ ॥

Segmented

आयसम् हृदयम् नूनम् तस्य दुष्कृत-कर्मणः यस् त्वाम् धर्म-परम् श्रेष्ठम् रूक्षानि अश्रावयत् तदा

Analysis

Word Lemma Parse
आयसम् आयस pos=a,g=n,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
नूनम् नूनम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
दुष्कृत दुष्कृत pos=n,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
धर्म धर्म pos=n,comp=y
परम् पर pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
रूक्षानि रूक्ष pos=a,g=n,c=2,n=p
अश्रावयत् श्रावय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i