Original

यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् ।भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किंचन ।वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ॥ ४ ॥

Segmented

यस् त्वाम् राजन् मया सार्धम् अजिनैः प्रतिवासितम् भ्रातृभिः च तथा सर्वैः न अभ्यभाषत किंचन वनम् प्रस्थाप्य दुष्ट-आत्मा न अन्वतप्यत दुर्मतिः

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अजिनैः अजिन pos=n,g=n,c=3,n=p
प्रतिवासितम् प्रतिवासय् pos=va,g=m,c=2,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रस्थाप्य प्रस्थापय् pos=vi
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अन्वतप्यत अनुतप् pos=v,p=3,n=s,l=lan
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s