Original

तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति ।अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति ॥ ३७ ॥

Segmented

तथा एव यः क्षमा-काले क्षत्रियो न उपशाम्यति अप्रियः सर्व-भूतानाम् सो अमुत्र इह च नश्यति

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat
अप्रियः अप्रिय pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
सो तद् pos=n,g=m,c=1,n=s
अमुत्र अमुत्र pos=i
इह इह pos=i
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat