Original

तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन ।तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ॥ ३६ ॥

Segmented

तत् त्वया न क्षमा कार्या शत्रून् प्रति कथंचन तेजसा एव हि ते शक्या निहन्तुम् न अत्र संशयः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
क्षमा क्षमा pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
शत्रून् शत्रु pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
कथंचन कथंचन pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
एव एव pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
शक्या शक्य pos=a,g=m,c=1,n=p
निहन्तुम् निहन् pos=vi
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s