Original

यो न दर्शयते तेजः क्षत्रियः काल आगते ।सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ॥ ३५ ॥

Segmented

यो न दर्शयते तेजः क्षत्रियः काल आगते सर्व-भूतानि तम् पार्थ सदा परिभवन्ति उत

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
दर्शयते दर्शय् pos=v,p=3,n=s,l=lat
तेजः तेजस् pos=n,g=n,c=2,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=7,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
सदा सदा pos=i
परिभवन्ति परिभू pos=v,p=3,n=p,l=lat
उत उत pos=i