Original

नूनं च तव नैवास्ति मन्युर्भरतसत्तम ।यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ॥ ३३ ॥

Segmented

नूनम् च तव न एव अस्ति मन्युः भरत-सत्तम यत् ते भ्रातॄंः च माम् च एव दृष्ट्वा न व्यथते मनः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मन्युः मन्यु pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भ्रातॄंः भ्रातृ pos=n,g=m,c=2,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
दृष्ट्वा दृश् pos=vi
pos=i
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s