Original

द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः ।मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३२ ॥

Segmented

द्रुपदस्य कुले जाताम् स्नुषाम् पाण्डोः महात्मनः माम् ते वन-गताम् दृष्ट्वा कस्मान् मन्युः न वर्धते

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वन वन pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कस्मान् pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat