Original

दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर ।सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३१ ॥

Segmented

दर्शनीयम् च शूरम् च माद्री-पुत्रम् युधिष्ठिर सहदेवम् वने दृष्ट्वा कस्मान् मन्युः न वर्धते

Analysis

Word Lemma Parse
दर्शनीयम् दर्शनीय pos=a,g=m,c=2,n=s
pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
कस्मान् pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat