Original

न नूनं तस्य पापस्य दुःखमस्मासु किंचन ।विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ॥ ३ ॥

Segmented

न नूनम् तस्य पापस्य दुःखम् अस्मासु किंचन विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
तस्य तद् pos=n,g=n,c=6,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
किंचन कश्चन pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s