Original

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २९ ॥

Segmented

क्षिपति एकेन वेगेन पञ्च बाण-शतानि यः तम् ते वन-गतम् दृष्ट्वा कस्मान् मन्युः न वर्धते

Analysis

Word Lemma Parse
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
एकेन एक pos=n,g=m,c=3,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
बाण बाण pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वन वन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कस्मान् pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat