Original

यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २७ ॥

Segmented

यो देवांः च मनुष्यांः च सर्पांः च एक-रथः ऽजयत् तम् ते वन-गतम् दृष्ट्वा कस्मान् मन्युः न वर्धते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
देवांः देव pos=n,g=m,c=2,n=p
pos=i
मनुष्यांः मनुष्य pos=n,g=m,c=2,n=p
pos=i
सर्पांः सर्प pos=n,g=m,c=2,n=p
pos=i
एक एक pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वन वन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कस्मान् pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat