Original

दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् ।न च ते वर्धते मन्युस्तेन मुह्यामि भारत ॥ २६ ॥

Segmented

दृष्ट्वा वन-गतम् पार्थम् अदुःख-अर्हम् सुख-उचितम् न च ते वर्धते मन्युस् तेन मुह्यामि भारत

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
वन वन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अदुःख अदुःख pos=a,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
सुख सुख pos=n,comp=y
उचितम् उचित pos=a,g=m,c=2,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
मन्युस् मन्यु pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s