Original

तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः ।ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २५ ॥

Segmented

तम् इमम् पुरुष-व्याघ्रम् पूजितम् देव-दानवैः ध्यायन्तम् अर्जुनम् दृष्ट्वा कस्मान् मन्युः न वर्धते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part
देव देव pos=n,comp=y
दानवैः दानव pos=n,g=m,c=3,n=p
ध्यायन्तम् ध्या pos=va,g=m,c=2,n=s,f=part
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कस्मान् pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat