Original

यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः ।यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ॥ २४ ॥

Segmented

यस्य शस्त्र-प्रतापेन प्रणताः सर्व-पार्थिवाः यज्ञे तव महा-राज ब्राह्मणान् उपतस्थिरे

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
शस्त्र शस्त्र pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
प्रणताः प्रणम् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit