Original

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ॥ २३ ॥

Segmented

यो अर्जुनेन अर्जुनः तुल्यो द्वि-बाहुः बहु-बाहुना शर-अतिसर्गे शीघ्र-त्वात् काल-अन्तक-यम-उपमः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
द्वि द्वि pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
बाहुना बाहु pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
अतिसर्गे अतिसर्ग pos=n,g=m,c=7,n=s
शीघ्र शीघ्र pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s