Original

कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः ।त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः ॥ २२ ॥

Segmented

कुरून् अपि हि यः सर्वान् हन्तुम् उत्सहते प्रभुः त्वद्-प्रसादम् प्रतीक्षंस् तु सहते ऽयम् वृकोदरः

Analysis

Word Lemma Parse
कुरून् कुरु pos=n,g=m,c=2,n=p
अपि अपि pos=i
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
हन्तुम् हन् pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
प्रभुः प्रभु pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
प्रतीक्षंस् प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सहते सह् pos=v,p=3,n=s,l=lat
ऽयम् इदम् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s